Declension table of ?ananuvyadhāna

Deva

MasculineSingularDualPlural
Nominativeananuvyadhānaḥ ananuvyadhānau ananuvyadhānāḥ
Vocativeananuvyadhāna ananuvyadhānau ananuvyadhānāḥ
Accusativeananuvyadhānam ananuvyadhānau ananuvyadhānān
Instrumentalananuvyadhānena ananuvyadhānābhyām ananuvyadhānaiḥ ananuvyadhānebhiḥ
Dativeananuvyadhānāya ananuvyadhānābhyām ananuvyadhānebhyaḥ
Ablativeananuvyadhānāt ananuvyadhānābhyām ananuvyadhānebhyaḥ
Genitiveananuvyadhānasya ananuvyadhānayoḥ ananuvyadhānānām
Locativeananuvyadhāne ananuvyadhānayoḥ ananuvyadhāneṣu

Compound ananuvyadhāna -

Adverb -ananuvyadhānam -ananuvyadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria