Declension table of ?anuvyaddha

Deva

NeuterSingularDualPlural
Nominativeanuvyaddham anuvyaddhe anuvyaddhāni
Vocativeanuvyaddha anuvyaddhe anuvyaddhāni
Accusativeanuvyaddham anuvyaddhe anuvyaddhāni
Instrumentalanuvyaddhena anuvyaddhābhyām anuvyaddhaiḥ
Dativeanuvyaddhāya anuvyaddhābhyām anuvyaddhebhyaḥ
Ablativeanuvyaddhāt anuvyaddhābhyām anuvyaddhebhyaḥ
Genitiveanuvyaddhasya anuvyaddhayoḥ anuvyaddhānām
Locativeanuvyaddhe anuvyaddhayoḥ anuvyaddheṣu

Compound anuvyaddha -

Adverb -anuvyaddham -anuvyaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria