Declension table of ?anuvyadhanīya

Deva

MasculineSingularDualPlural
Nominativeanuvyadhanīyaḥ anuvyadhanīyau anuvyadhanīyāḥ
Vocativeanuvyadhanīya anuvyadhanīyau anuvyadhanīyāḥ
Accusativeanuvyadhanīyam anuvyadhanīyau anuvyadhanīyān
Instrumentalanuvyadhanīyena anuvyadhanīyābhyām anuvyadhanīyaiḥ anuvyadhanīyebhiḥ
Dativeanuvyadhanīyāya anuvyadhanīyābhyām anuvyadhanīyebhyaḥ
Ablativeanuvyadhanīyāt anuvyadhanīyābhyām anuvyadhanīyebhyaḥ
Genitiveanuvyadhanīyasya anuvyadhanīyayoḥ anuvyadhanīyānām
Locativeanuvyadhanīye anuvyadhanīyayoḥ anuvyadhanīyeṣu

Compound anuvyadhanīya -

Adverb -anuvyadhanīyam -anuvyadhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria