Declension table of ?anuvyadhanīyā

Deva

FeminineSingularDualPlural
Nominativeanuvyadhanīyā anuvyadhanīye anuvyadhanīyāḥ
Vocativeanuvyadhanīye anuvyadhanīye anuvyadhanīyāḥ
Accusativeanuvyadhanīyām anuvyadhanīye anuvyadhanīyāḥ
Instrumentalanuvyadhanīyayā anuvyadhanīyābhyām anuvyadhanīyābhiḥ
Dativeanuvyadhanīyāyai anuvyadhanīyābhyām anuvyadhanīyābhyaḥ
Ablativeanuvyadhanīyāyāḥ anuvyadhanīyābhyām anuvyadhanīyābhyaḥ
Genitiveanuvyadhanīyāyāḥ anuvyadhanīyayoḥ anuvyadhanīyānām
Locativeanuvyadhanīyāyām anuvyadhanīyayoḥ anuvyadhanīyāsu

Adverb -anuvyadhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria