Declension table of ?anuvyadhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanuvyadhiṣyamāṇā anuvyadhiṣyamāṇe anuvyadhiṣyamāṇāḥ
Vocativeanuvyadhiṣyamāṇe anuvyadhiṣyamāṇe anuvyadhiṣyamāṇāḥ
Accusativeanuvyadhiṣyamāṇām anuvyadhiṣyamāṇe anuvyadhiṣyamāṇāḥ
Instrumentalanuvyadhiṣyamāṇayā anuvyadhiṣyamāṇābhyām anuvyadhiṣyamāṇābhiḥ
Dativeanuvyadhiṣyamāṇāyai anuvyadhiṣyamāṇābhyām anuvyadhiṣyamāṇābhyaḥ
Ablativeanuvyadhiṣyamāṇāyāḥ anuvyadhiṣyamāṇābhyām anuvyadhiṣyamāṇābhyaḥ
Genitiveanuvyadhiṣyamāṇāyāḥ anuvyadhiṣyamāṇayoḥ anuvyadhiṣyamāṇānām
Locativeanuvyadhiṣyamāṇāyām anuvyadhiṣyamāṇayoḥ anuvyadhiṣyamāṇāsu

Adverb -anuvyadhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria