Declension table of ?anuvyadhitavya

Deva

NeuterSingularDualPlural
Nominativeanuvyadhitavyam anuvyadhitavye anuvyadhitavyāni
Vocativeanuvyadhitavya anuvyadhitavye anuvyadhitavyāni
Accusativeanuvyadhitavyam anuvyadhitavye anuvyadhitavyāni
Instrumentalanuvyadhitavyena anuvyadhitavyābhyām anuvyadhitavyaiḥ
Dativeanuvyadhitavyāya anuvyadhitavyābhyām anuvyadhitavyebhyaḥ
Ablativeanuvyadhitavyāt anuvyadhitavyābhyām anuvyadhitavyebhyaḥ
Genitiveanuvyadhitavyasya anuvyadhitavyayoḥ anuvyadhitavyānām
Locativeanuvyadhitavye anuvyadhitavyayoḥ anuvyadhitavyeṣu

Compound anuvyadhitavya -

Adverb -anuvyadhitavyam -anuvyadhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria