Declension table of ?anuvyadhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanuvyadhiṣyamāṇam anuvyadhiṣyamāṇe anuvyadhiṣyamāṇāni
Vocativeanuvyadhiṣyamāṇa anuvyadhiṣyamāṇe anuvyadhiṣyamāṇāni
Accusativeanuvyadhiṣyamāṇam anuvyadhiṣyamāṇe anuvyadhiṣyamāṇāni
Instrumentalanuvyadhiṣyamāṇena anuvyadhiṣyamāṇābhyām anuvyadhiṣyamāṇaiḥ
Dativeanuvyadhiṣyamāṇāya anuvyadhiṣyamāṇābhyām anuvyadhiṣyamāṇebhyaḥ
Ablativeanuvyadhiṣyamāṇāt anuvyadhiṣyamāṇābhyām anuvyadhiṣyamāṇebhyaḥ
Genitiveanuvyadhiṣyamāṇasya anuvyadhiṣyamāṇayoḥ anuvyadhiṣyamāṇānām
Locativeanuvyadhiṣyamāṇe anuvyadhiṣyamāṇayoḥ anuvyadhiṣyamāṇeṣu

Compound anuvyadhiṣyamāṇa -

Adverb -anuvyadhiṣyamāṇam -anuvyadhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria