Declension table of ?anuvyādhyā

Deva

FeminineSingularDualPlural
Nominativeanuvyādhyā anuvyādhye anuvyādhyāḥ
Vocativeanuvyādhye anuvyādhye anuvyādhyāḥ
Accusativeanuvyādhyām anuvyādhye anuvyādhyāḥ
Instrumentalanuvyādhyayā anuvyādhyābhyām anuvyādhyābhiḥ
Dativeanuvyādhyāyai anuvyādhyābhyām anuvyādhyābhyaḥ
Ablativeanuvyādhyāyāḥ anuvyādhyābhyām anuvyādhyābhyaḥ
Genitiveanuvyādhyāyāḥ anuvyādhyayoḥ anuvyādhyānām
Locativeanuvyādhyāyām anuvyādhyayoḥ anuvyādhyāsu

Adverb -anuvyādhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria