Declension table of ?anuvyadhiṣyat

Deva

NeuterSingularDualPlural
Nominativeanuvyadhiṣyat anuvyadhiṣyantī anuvyadhiṣyatī anuvyadhiṣyanti
Vocativeanuvyadhiṣyat anuvyadhiṣyantī anuvyadhiṣyatī anuvyadhiṣyanti
Accusativeanuvyadhiṣyat anuvyadhiṣyantī anuvyadhiṣyatī anuvyadhiṣyanti
Instrumentalanuvyadhiṣyatā anuvyadhiṣyadbhyām anuvyadhiṣyadbhiḥ
Dativeanuvyadhiṣyate anuvyadhiṣyadbhyām anuvyadhiṣyadbhyaḥ
Ablativeanuvyadhiṣyataḥ anuvyadhiṣyadbhyām anuvyadhiṣyadbhyaḥ
Genitiveanuvyadhiṣyataḥ anuvyadhiṣyatoḥ anuvyadhiṣyatām
Locativeanuvyadhiṣyati anuvyadhiṣyatoḥ anuvyadhiṣyatsu

Adverb -anuvyadhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria