Declension table of ?anuvyadhitavya

Deva

MasculineSingularDualPlural
Nominativeanuvyadhitavyaḥ anuvyadhitavyau anuvyadhitavyāḥ
Vocativeanuvyadhitavya anuvyadhitavyau anuvyadhitavyāḥ
Accusativeanuvyadhitavyam anuvyadhitavyau anuvyadhitavyān
Instrumentalanuvyadhitavyena anuvyadhitavyābhyām anuvyadhitavyaiḥ anuvyadhitavyebhiḥ
Dativeanuvyadhitavyāya anuvyadhitavyābhyām anuvyadhitavyebhyaḥ
Ablativeanuvyadhitavyāt anuvyadhitavyābhyām anuvyadhitavyebhyaḥ
Genitiveanuvyadhitavyasya anuvyadhitavyayoḥ anuvyadhitavyānām
Locativeanuvyadhitavye anuvyadhitavyayoḥ anuvyadhitavyeṣu

Compound anuvyadhitavya -

Adverb -anuvyadhitavyam -anuvyadhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria