Declension table of ?anuvyadhyamāna

Deva

NeuterSingularDualPlural
Nominativeanuvyadhyamānam anuvyadhyamāne anuvyadhyamānāni
Vocativeanuvyadhyamāna anuvyadhyamāne anuvyadhyamānāni
Accusativeanuvyadhyamānam anuvyadhyamāne anuvyadhyamānāni
Instrumentalanuvyadhyamānena anuvyadhyamānābhyām anuvyadhyamānaiḥ
Dativeanuvyadhyamānāya anuvyadhyamānābhyām anuvyadhyamānebhyaḥ
Ablativeanuvyadhyamānāt anuvyadhyamānābhyām anuvyadhyamānebhyaḥ
Genitiveanuvyadhyamānasya anuvyadhyamānayoḥ anuvyadhyamānānām
Locativeanuvyadhyamāne anuvyadhyamānayoḥ anuvyadhyamāneṣu

Compound anuvyadhyamāna -

Adverb -anuvyadhyamānam -anuvyadhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria