Declension table of ?anuvyaddha

Deva

MasculineSingularDualPlural
Nominativeanuvyaddhaḥ anuvyaddhau anuvyaddhāḥ
Vocativeanuvyaddha anuvyaddhau anuvyaddhāḥ
Accusativeanuvyaddham anuvyaddhau anuvyaddhān
Instrumentalanuvyaddhena anuvyaddhābhyām anuvyaddhaiḥ anuvyaddhebhiḥ
Dativeanuvyaddhāya anuvyaddhābhyām anuvyaddhebhyaḥ
Ablativeanuvyaddhāt anuvyaddhābhyām anuvyaddhebhyaḥ
Genitiveanuvyaddhasya anuvyaddhayoḥ anuvyaddhānām
Locativeanuvyaddhe anuvyaddhayoḥ anuvyaddheṣu

Compound anuvyaddha -

Adverb -anuvyaddham -anuvyaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria