Declension table of ?anuvyadhyamānā

Deva

FeminineSingularDualPlural
Nominativeanuvyadhyamānā anuvyadhyamāne anuvyadhyamānāḥ
Vocativeanuvyadhyamāne anuvyadhyamāne anuvyadhyamānāḥ
Accusativeanuvyadhyamānām anuvyadhyamāne anuvyadhyamānāḥ
Instrumentalanuvyadhyamānayā anuvyadhyamānābhyām anuvyadhyamānābhiḥ
Dativeanuvyadhyamānāyai anuvyadhyamānābhyām anuvyadhyamānābhyaḥ
Ablativeanuvyadhyamānāyāḥ anuvyadhyamānābhyām anuvyadhyamānābhyaḥ
Genitiveanuvyadhyamānāyāḥ anuvyadhyamānayoḥ anuvyadhyamānānām
Locativeanuvyadhyamānāyām anuvyadhyamānayoḥ anuvyadhyamānāsu

Adverb -anuvyadhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria