Declension table of ?anuvyadhyat

Deva

MasculineSingularDualPlural
Nominativeanuvyadhyan anuvyadhyantau anuvyadhyantaḥ
Vocativeanuvyadhyan anuvyadhyantau anuvyadhyantaḥ
Accusativeanuvyadhyantam anuvyadhyantau anuvyadhyataḥ
Instrumentalanuvyadhyatā anuvyadhyadbhyām anuvyadhyadbhiḥ
Dativeanuvyadhyate anuvyadhyadbhyām anuvyadhyadbhyaḥ
Ablativeanuvyadhyataḥ anuvyadhyadbhyām anuvyadhyadbhyaḥ
Genitiveanuvyadhyataḥ anuvyadhyatoḥ anuvyadhyatām
Locativeanuvyadhyati anuvyadhyatoḥ anuvyadhyatsu

Compound anuvyadhyat -

Adverb -anuvyadhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria