Declension table of ?ananuvyadhuṣī

Deva

FeminineSingularDualPlural
Nominativeananuvyadhuṣī ananuvyadhuṣyau ananuvyadhuṣyaḥ
Vocativeananuvyadhuṣi ananuvyadhuṣyau ananuvyadhuṣyaḥ
Accusativeananuvyadhuṣīm ananuvyadhuṣyau ananuvyadhuṣīḥ
Instrumentalananuvyadhuṣyā ananuvyadhuṣībhyām ananuvyadhuṣībhiḥ
Dativeananuvyadhuṣyai ananuvyadhuṣībhyām ananuvyadhuṣībhyaḥ
Ablativeananuvyadhuṣyāḥ ananuvyadhuṣībhyām ananuvyadhuṣībhyaḥ
Genitiveananuvyadhuṣyāḥ ananuvyadhuṣyoḥ ananuvyadhuṣīṇām
Locativeananuvyadhuṣyām ananuvyadhuṣyoḥ ananuvyadhuṣīṣu

Compound ananuvyadhuṣi - ananuvyadhuṣī -

Adverb -ananuvyadhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria