Declension table of ?ananuvyadhāna

Deva

NeuterSingularDualPlural
Nominativeananuvyadhānam ananuvyadhāne ananuvyadhānāni
Vocativeananuvyadhāna ananuvyadhāne ananuvyadhānāni
Accusativeananuvyadhānam ananuvyadhāne ananuvyadhānāni
Instrumentalananuvyadhānena ananuvyadhānābhyām ananuvyadhānaiḥ
Dativeananuvyadhānāya ananuvyadhānābhyām ananuvyadhānebhyaḥ
Ablativeananuvyadhānāt ananuvyadhānābhyām ananuvyadhānebhyaḥ
Genitiveananuvyadhānasya ananuvyadhānayoḥ ananuvyadhānānām
Locativeananuvyadhāne ananuvyadhānayoḥ ananuvyadhāneṣu

Compound ananuvyadhāna -

Adverb -ananuvyadhānam -ananuvyadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria