Declension table of ?anuvyādhya

Deva

NeuterSingularDualPlural
Nominativeanuvyādhyam anuvyādhye anuvyādhyāni
Vocativeanuvyādhya anuvyādhye anuvyādhyāni
Accusativeanuvyādhyam anuvyādhye anuvyādhyāni
Instrumentalanuvyādhyena anuvyādhyābhyām anuvyādhyaiḥ
Dativeanuvyādhyāya anuvyādhyābhyām anuvyādhyebhyaḥ
Ablativeanuvyādhyāt anuvyādhyābhyām anuvyādhyebhyaḥ
Genitiveanuvyādhyasya anuvyādhyayoḥ anuvyādhyānām
Locativeanuvyādhye anuvyādhyayoḥ anuvyādhyeṣu

Compound anuvyādhya -

Adverb -anuvyādhyam -anuvyādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria