Conjugation tables of ?pūṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
pūṣāmi
pūṣāvaḥ
pūṣāmaḥ
Second
pūṣasi
pūṣathaḥ
pūṣatha
Third
pūṣati
pūṣataḥ
pūṣanti
Middle
Singular
Dual
Plural
First
pūṣe
pūṣāvahe
pūṣāmahe
Second
pūṣase
pūṣethe
pūṣadhve
Third
pūṣate
pūṣete
pūṣante
Passive
Singular
Dual
Plural
First
pūṣye
pūṣyāvahe
pūṣyāmahe
Second
pūṣyase
pūṣyethe
pūṣyadhve
Third
pūṣyate
pūṣyete
pūṣyante
Imperfect
Active
Singular
Dual
Plural
First
apūṣam
apūṣāva
apūṣāma
Second
apūṣaḥ
apūṣatam
apūṣata
Third
apūṣat
apūṣatām
apūṣan
Middle
Singular
Dual
Plural
First
apūṣe
apūṣāvahi
apūṣāmahi
Second
apūṣathāḥ
apūṣethām
apūṣadhvam
Third
apūṣata
apūṣetām
apūṣanta
Passive
Singular
Dual
Plural
First
apūṣye
apūṣyāvahi
apūṣyāmahi
Second
apūṣyathāḥ
apūṣyethām
apūṣyadhvam
Third
apūṣyata
apūṣyetām
apūṣyanta
Optative
Active
Singular
Dual
Plural
First
pūṣeyam
pūṣeva
pūṣema
Second
pūṣeḥ
pūṣetam
pūṣeta
Third
pūṣet
pūṣetām
pūṣeyuḥ
Middle
Singular
Dual
Plural
First
pūṣeya
pūṣevahi
pūṣemahi
Second
pūṣethāḥ
pūṣeyāthām
pūṣedhvam
Third
pūṣeta
pūṣeyātām
pūṣeran
Passive
Singular
Dual
Plural
First
pūṣyeya
pūṣyevahi
pūṣyemahi
Second
pūṣyethāḥ
pūṣyeyāthām
pūṣyedhvam
Third
pūṣyeta
pūṣyeyātām
pūṣyeran
Imperative
Active
Singular
Dual
Plural
First
pūṣāṇi
pūṣāva
pūṣāma
Second
pūṣa
pūṣatam
pūṣata
Third
pūṣatu
pūṣatām
pūṣantu
Middle
Singular
Dual
Plural
First
pūṣai
pūṣāvahai
pūṣāmahai
Second
pūṣasva
pūṣethām
pūṣadhvam
Third
pūṣatām
pūṣetām
pūṣantām
Passive
Singular
Dual
Plural
First
pūṣyai
pūṣyāvahai
pūṣyāmahai
Second
pūṣyasva
pūṣyethām
pūṣyadhvam
Third
pūṣyatām
pūṣyetām
pūṣyantām
Future
Active
Singular
Dual
Plural
First
pūṣiṣyāmi
pūṣiṣyāvaḥ
pūṣiṣyāmaḥ
Second
pūṣiṣyasi
pūṣiṣyathaḥ
pūṣiṣyatha
Third
pūṣiṣyati
pūṣiṣyataḥ
pūṣiṣyanti
Middle
Singular
Dual
Plural
First
pūṣiṣye
pūṣiṣyāvahe
pūṣiṣyāmahe
Second
pūṣiṣyase
pūṣiṣyethe
pūṣiṣyadhve
Third
pūṣiṣyate
pūṣiṣyete
pūṣiṣyante
Future2
Active
Singular
Dual
Plural
First
pūṣitāsmi
pūṣitāsvaḥ
pūṣitāsmaḥ
Second
pūṣitāsi
pūṣitāsthaḥ
pūṣitāstha
Third
pūṣitā
pūṣitārau
pūṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
pupūṣa
pupūṣiva
pupūṣima
Second
pupūṣitha
pupūṣathuḥ
pupūṣa
Third
pupūṣa
pupūṣatuḥ
pupūṣuḥ
Middle
Singular
Dual
Plural
First
pupūṣe
pupūṣivahe
pupūṣimahe
Second
pupūṣiṣe
pupūṣāthe
pupūṣidhve
Third
pupūṣe
pupūṣāte
pupūṣire
Benedictive
Active
Singular
Dual
Plural
First
pūṣyāsam
pūṣyāsva
pūṣyāsma
Second
pūṣyāḥ
pūṣyāstam
pūṣyāsta
Third
pūṣyāt
pūṣyāstām
pūṣyāsuḥ
Participles
Past Passive Participle
pūṣṭa
m.
n.
pūṣṭā
f.
Past Active Participle
pūṣṭavat
m.
n.
pūṣṭavatī
f.
Present Active Participle
pūṣat
m.
n.
pūṣantī
f.
Present Middle Participle
pūṣamāṇa
m.
n.
pūṣamāṇā
f.
Present Passive Participle
pūṣyamāṇa
m.
n.
pūṣyamāṇā
f.
Future Active Participle
pūṣiṣyat
m.
n.
pūṣiṣyantī
f.
Future Middle Participle
pūṣiṣyamāṇa
m.
n.
pūṣiṣyamāṇā
f.
Future Passive Participle
pūṣitavya
m.
n.
pūṣitavyā
f.
Future Passive Participle
pūṣya
m.
n.
pūṣyā
f.
Future Passive Participle
pūṣaṇīya
m.
n.
pūṣaṇīyā
f.
Perfect Active Participle
pupūṣvas
m.
n.
pupūṣuṣī
f.
Perfect Middle Participle
pupūṣāṇa
m.
n.
pupūṣāṇā
f.
Indeclinable forms
Infinitive
pūṣitum
Absolutive
pūṣṭvā
Absolutive
-pūṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025