Declension table of ?pūṣamāṇa

Deva

MasculineSingularDualPlural
Nominativepūṣamāṇaḥ pūṣamāṇau pūṣamāṇāḥ
Vocativepūṣamāṇa pūṣamāṇau pūṣamāṇāḥ
Accusativepūṣamāṇam pūṣamāṇau pūṣamāṇān
Instrumentalpūṣamāṇena pūṣamāṇābhyām pūṣamāṇaiḥ pūṣamāṇebhiḥ
Dativepūṣamāṇāya pūṣamāṇābhyām pūṣamāṇebhyaḥ
Ablativepūṣamāṇāt pūṣamāṇābhyām pūṣamāṇebhyaḥ
Genitivepūṣamāṇasya pūṣamāṇayoḥ pūṣamāṇānām
Locativepūṣamāṇe pūṣamāṇayoḥ pūṣamāṇeṣu

Compound pūṣamāṇa -

Adverb -pūṣamāṇam -pūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria