Declension table of ?pūṣiṣyat

Deva

MasculineSingularDualPlural
Nominativepūṣiṣyan pūṣiṣyantau pūṣiṣyantaḥ
Vocativepūṣiṣyan pūṣiṣyantau pūṣiṣyantaḥ
Accusativepūṣiṣyantam pūṣiṣyantau pūṣiṣyataḥ
Instrumentalpūṣiṣyatā pūṣiṣyadbhyām pūṣiṣyadbhiḥ
Dativepūṣiṣyate pūṣiṣyadbhyām pūṣiṣyadbhyaḥ
Ablativepūṣiṣyataḥ pūṣiṣyadbhyām pūṣiṣyadbhyaḥ
Genitivepūṣiṣyataḥ pūṣiṣyatoḥ pūṣiṣyatām
Locativepūṣiṣyati pūṣiṣyatoḥ pūṣiṣyatsu

Compound pūṣiṣyat -

Adverb -pūṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria