Declension table of ?pūṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativepūṣiṣyantī pūṣiṣyantyau pūṣiṣyantyaḥ
Vocativepūṣiṣyanti pūṣiṣyantyau pūṣiṣyantyaḥ
Accusativepūṣiṣyantīm pūṣiṣyantyau pūṣiṣyantīḥ
Instrumentalpūṣiṣyantyā pūṣiṣyantībhyām pūṣiṣyantībhiḥ
Dativepūṣiṣyantyai pūṣiṣyantībhyām pūṣiṣyantībhyaḥ
Ablativepūṣiṣyantyāḥ pūṣiṣyantībhyām pūṣiṣyantībhyaḥ
Genitivepūṣiṣyantyāḥ pūṣiṣyantyoḥ pūṣiṣyantīnām
Locativepūṣiṣyantyām pūṣiṣyantyoḥ pūṣiṣyantīṣu

Compound pūṣiṣyanti - pūṣiṣyantī -

Adverb -pūṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria