Declension table of ?pūṣamāṇa

Deva

NeuterSingularDualPlural
Nominativepūṣamāṇam pūṣamāṇe pūṣamāṇāni
Vocativepūṣamāṇa pūṣamāṇe pūṣamāṇāni
Accusativepūṣamāṇam pūṣamāṇe pūṣamāṇāni
Instrumentalpūṣamāṇena pūṣamāṇābhyām pūṣamāṇaiḥ
Dativepūṣamāṇāya pūṣamāṇābhyām pūṣamāṇebhyaḥ
Ablativepūṣamāṇāt pūṣamāṇābhyām pūṣamāṇebhyaḥ
Genitivepūṣamāṇasya pūṣamāṇayoḥ pūṣamāṇānām
Locativepūṣamāṇe pūṣamāṇayoḥ pūṣamāṇeṣu

Compound pūṣamāṇa -

Adverb -pūṣamāṇam -pūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria