Declension table of ?pūṣitavyā

Deva

FeminineSingularDualPlural
Nominativepūṣitavyā pūṣitavye pūṣitavyāḥ
Vocativepūṣitavye pūṣitavye pūṣitavyāḥ
Accusativepūṣitavyām pūṣitavye pūṣitavyāḥ
Instrumentalpūṣitavyayā pūṣitavyābhyām pūṣitavyābhiḥ
Dativepūṣitavyāyai pūṣitavyābhyām pūṣitavyābhyaḥ
Ablativepūṣitavyāyāḥ pūṣitavyābhyām pūṣitavyābhyaḥ
Genitivepūṣitavyāyāḥ pūṣitavyayoḥ pūṣitavyānām
Locativepūṣitavyāyām pūṣitavyayoḥ pūṣitavyāsu

Adverb -pūṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria