Declension table of ?pūṣṭavatī

Deva

FeminineSingularDualPlural
Nominativepūṣṭavatī pūṣṭavatyau pūṣṭavatyaḥ
Vocativepūṣṭavati pūṣṭavatyau pūṣṭavatyaḥ
Accusativepūṣṭavatīm pūṣṭavatyau pūṣṭavatīḥ
Instrumentalpūṣṭavatyā pūṣṭavatībhyām pūṣṭavatībhiḥ
Dativepūṣṭavatyai pūṣṭavatībhyām pūṣṭavatībhyaḥ
Ablativepūṣṭavatyāḥ pūṣṭavatībhyām pūṣṭavatībhyaḥ
Genitivepūṣṭavatyāḥ pūṣṭavatyoḥ pūṣṭavatīnām
Locativepūṣṭavatyām pūṣṭavatyoḥ pūṣṭavatīṣu

Compound pūṣṭavati - pūṣṭavatī -

Adverb -pūṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria