Declension table of ?pupūṣuṣī

Deva

FeminineSingularDualPlural
Nominativepupūṣuṣī pupūṣuṣyau pupūṣuṣyaḥ
Vocativepupūṣuṣi pupūṣuṣyau pupūṣuṣyaḥ
Accusativepupūṣuṣīm pupūṣuṣyau pupūṣuṣīḥ
Instrumentalpupūṣuṣyā pupūṣuṣībhyām pupūṣuṣībhiḥ
Dativepupūṣuṣyai pupūṣuṣībhyām pupūṣuṣībhyaḥ
Ablativepupūṣuṣyāḥ pupūṣuṣībhyām pupūṣuṣībhyaḥ
Genitivepupūṣuṣyāḥ pupūṣuṣyoḥ pupūṣuṣīṇām
Locativepupūṣuṣyām pupūṣuṣyoḥ pupūṣuṣīṣu

Compound pupūṣuṣi - pupūṣuṣī -

Adverb -pupūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria