Declension table of ?pūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepūṣyamāṇā pūṣyamāṇe pūṣyamāṇāḥ
Vocativepūṣyamāṇe pūṣyamāṇe pūṣyamāṇāḥ
Accusativepūṣyamāṇām pūṣyamāṇe pūṣyamāṇāḥ
Instrumentalpūṣyamāṇayā pūṣyamāṇābhyām pūṣyamāṇābhiḥ
Dativepūṣyamāṇāyai pūṣyamāṇābhyām pūṣyamāṇābhyaḥ
Ablativepūṣyamāṇāyāḥ pūṣyamāṇābhyām pūṣyamāṇābhyaḥ
Genitivepūṣyamāṇāyāḥ pūṣyamāṇayoḥ pūṣyamāṇānām
Locativepūṣyamāṇāyām pūṣyamāṇayoḥ pūṣyamāṇāsu

Adverb -pūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria