Declension table of ?pupūṣāṇa

Deva

MasculineSingularDualPlural
Nominativepupūṣāṇaḥ pupūṣāṇau pupūṣāṇāḥ
Vocativepupūṣāṇa pupūṣāṇau pupūṣāṇāḥ
Accusativepupūṣāṇam pupūṣāṇau pupūṣāṇān
Instrumentalpupūṣāṇena pupūṣāṇābhyām pupūṣāṇaiḥ pupūṣāṇebhiḥ
Dativepupūṣāṇāya pupūṣāṇābhyām pupūṣāṇebhyaḥ
Ablativepupūṣāṇāt pupūṣāṇābhyām pupūṣāṇebhyaḥ
Genitivepupūṣāṇasya pupūṣāṇayoḥ pupūṣāṇānām
Locativepupūṣāṇe pupūṣāṇayoḥ pupūṣāṇeṣu

Compound pupūṣāṇa -

Adverb -pupūṣāṇam -pupūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria