Declension table of ?pūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativepūṣaṇīyam pūṣaṇīye pūṣaṇīyāni
Vocativepūṣaṇīya pūṣaṇīye pūṣaṇīyāni
Accusativepūṣaṇīyam pūṣaṇīye pūṣaṇīyāni
Instrumentalpūṣaṇīyena pūṣaṇīyābhyām pūṣaṇīyaiḥ
Dativepūṣaṇīyāya pūṣaṇīyābhyām pūṣaṇīyebhyaḥ
Ablativepūṣaṇīyāt pūṣaṇīyābhyām pūṣaṇīyebhyaḥ
Genitivepūṣaṇīyasya pūṣaṇīyayoḥ pūṣaṇīyānām
Locativepūṣaṇīye pūṣaṇīyayoḥ pūṣaṇīyeṣu

Compound pūṣaṇīya -

Adverb -pūṣaṇīyam -pūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria