Declension table of ?pupūṣvas

Deva

MasculineSingularDualPlural
Nominativepupūṣvān pupūṣvāṃsau pupūṣvāṃsaḥ
Vocativepupūṣvan pupūṣvāṃsau pupūṣvāṃsaḥ
Accusativepupūṣvāṃsam pupūṣvāṃsau pupūṣuṣaḥ
Instrumentalpupūṣuṣā pupūṣvadbhyām pupūṣvadbhiḥ
Dativepupūṣuṣe pupūṣvadbhyām pupūṣvadbhyaḥ
Ablativepupūṣuṣaḥ pupūṣvadbhyām pupūṣvadbhyaḥ
Genitivepupūṣuṣaḥ pupūṣuṣoḥ pupūṣuṣām
Locativepupūṣuṣi pupūṣuṣoḥ pupūṣvatsu

Compound pupūṣvat -

Adverb -pupūṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria