Declension table of ?pūṣya

Deva

NeuterSingularDualPlural
Nominativepūṣyam pūṣye pūṣyāṇi
Vocativepūṣya pūṣye pūṣyāṇi
Accusativepūṣyam pūṣye pūṣyāṇi
Instrumentalpūṣyeṇa pūṣyābhyām pūṣyaiḥ
Dativepūṣyāya pūṣyābhyām pūṣyebhyaḥ
Ablativepūṣyāt pūṣyābhyām pūṣyebhyaḥ
Genitivepūṣyasya pūṣyayoḥ pūṣyāṇām
Locativepūṣye pūṣyayoḥ pūṣyeṣu

Compound pūṣya -

Adverb -pūṣyam -pūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria