Declension table of ?pūṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepūṣiṣyamāṇaḥ pūṣiṣyamāṇau pūṣiṣyamāṇāḥ
Vocativepūṣiṣyamāṇa pūṣiṣyamāṇau pūṣiṣyamāṇāḥ
Accusativepūṣiṣyamāṇam pūṣiṣyamāṇau pūṣiṣyamāṇān
Instrumentalpūṣiṣyamāṇena pūṣiṣyamāṇābhyām pūṣiṣyamāṇaiḥ pūṣiṣyamāṇebhiḥ
Dativepūṣiṣyamāṇāya pūṣiṣyamāṇābhyām pūṣiṣyamāṇebhyaḥ
Ablativepūṣiṣyamāṇāt pūṣiṣyamāṇābhyām pūṣiṣyamāṇebhyaḥ
Genitivepūṣiṣyamāṇasya pūṣiṣyamāṇayoḥ pūṣiṣyamāṇānām
Locativepūṣiṣyamāṇe pūṣiṣyamāṇayoḥ pūṣiṣyamāṇeṣu

Compound pūṣiṣyamāṇa -

Adverb -pūṣiṣyamāṇam -pūṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria