Declension table of ?pūṣantī

Deva

FeminineSingularDualPlural
Nominativepūṣantī pūṣantyau pūṣantyaḥ
Vocativepūṣanti pūṣantyau pūṣantyaḥ
Accusativepūṣantīm pūṣantyau pūṣantīḥ
Instrumentalpūṣantyā pūṣantībhyām pūṣantībhiḥ
Dativepūṣantyai pūṣantībhyām pūṣantībhyaḥ
Ablativepūṣantyāḥ pūṣantībhyām pūṣantībhyaḥ
Genitivepūṣantyāḥ pūṣantyoḥ pūṣantīnām
Locativepūṣantyām pūṣantyoḥ pūṣantīṣu

Compound pūṣanti - pūṣantī -

Adverb -pūṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria