Declension table of ?pūṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepūṣiṣyamāṇam pūṣiṣyamāṇe pūṣiṣyamāṇāni
Vocativepūṣiṣyamāṇa pūṣiṣyamāṇe pūṣiṣyamāṇāni
Accusativepūṣiṣyamāṇam pūṣiṣyamāṇe pūṣiṣyamāṇāni
Instrumentalpūṣiṣyamāṇena pūṣiṣyamāṇābhyām pūṣiṣyamāṇaiḥ
Dativepūṣiṣyamāṇāya pūṣiṣyamāṇābhyām pūṣiṣyamāṇebhyaḥ
Ablativepūṣiṣyamāṇāt pūṣiṣyamāṇābhyām pūṣiṣyamāṇebhyaḥ
Genitivepūṣiṣyamāṇasya pūṣiṣyamāṇayoḥ pūṣiṣyamāṇānām
Locativepūṣiṣyamāṇe pūṣiṣyamāṇayoḥ pūṣiṣyamāṇeṣu

Compound pūṣiṣyamāṇa -

Adverb -pūṣiṣyamāṇam -pūṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria