Declension table of ?pūṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepūṣiṣyamāṇā pūṣiṣyamāṇe pūṣiṣyamāṇāḥ
Vocativepūṣiṣyamāṇe pūṣiṣyamāṇe pūṣiṣyamāṇāḥ
Accusativepūṣiṣyamāṇām pūṣiṣyamāṇe pūṣiṣyamāṇāḥ
Instrumentalpūṣiṣyamāṇayā pūṣiṣyamāṇābhyām pūṣiṣyamāṇābhiḥ
Dativepūṣiṣyamāṇāyai pūṣiṣyamāṇābhyām pūṣiṣyamāṇābhyaḥ
Ablativepūṣiṣyamāṇāyāḥ pūṣiṣyamāṇābhyām pūṣiṣyamāṇābhyaḥ
Genitivepūṣiṣyamāṇāyāḥ pūṣiṣyamāṇayoḥ pūṣiṣyamāṇānām
Locativepūṣiṣyamāṇāyām pūṣiṣyamāṇayoḥ pūṣiṣyamāṇāsu

Adverb -pūṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria