Declension table of ?pūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepūṣyamāṇaḥ pūṣyamāṇau pūṣyamāṇāḥ
Vocativepūṣyamāṇa pūṣyamāṇau pūṣyamāṇāḥ
Accusativepūṣyamāṇam pūṣyamāṇau pūṣyamāṇān
Instrumentalpūṣyamāṇena pūṣyamāṇābhyām pūṣyamāṇaiḥ pūṣyamāṇebhiḥ
Dativepūṣyamāṇāya pūṣyamāṇābhyām pūṣyamāṇebhyaḥ
Ablativepūṣyamāṇāt pūṣyamāṇābhyām pūṣyamāṇebhyaḥ
Genitivepūṣyamāṇasya pūṣyamāṇayoḥ pūṣyamāṇānām
Locativepūṣyamāṇe pūṣyamāṇayoḥ pūṣyamāṇeṣu

Compound pūṣyamāṇa -

Adverb -pūṣyamāṇam -pūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria