Declension table of ?pūṣṭavat

Deva

NeuterSingularDualPlural
Nominativepūṣṭavat pūṣṭavantī pūṣṭavatī pūṣṭavanti
Vocativepūṣṭavat pūṣṭavantī pūṣṭavatī pūṣṭavanti
Accusativepūṣṭavat pūṣṭavantī pūṣṭavatī pūṣṭavanti
Instrumentalpūṣṭavatā pūṣṭavadbhyām pūṣṭavadbhiḥ
Dativepūṣṭavate pūṣṭavadbhyām pūṣṭavadbhyaḥ
Ablativepūṣṭavataḥ pūṣṭavadbhyām pūṣṭavadbhyaḥ
Genitivepūṣṭavataḥ pūṣṭavatoḥ pūṣṭavatām
Locativepūṣṭavati pūṣṭavatoḥ pūṣṭavatsu

Adverb -pūṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria