Declension table of ?pupūṣāṇa

Deva

NeuterSingularDualPlural
Nominativepupūṣāṇam pupūṣāṇe pupūṣāṇāni
Vocativepupūṣāṇa pupūṣāṇe pupūṣāṇāni
Accusativepupūṣāṇam pupūṣāṇe pupūṣāṇāni
Instrumentalpupūṣāṇena pupūṣāṇābhyām pupūṣāṇaiḥ
Dativepupūṣāṇāya pupūṣāṇābhyām pupūṣāṇebhyaḥ
Ablativepupūṣāṇāt pupūṣāṇābhyām pupūṣāṇebhyaḥ
Genitivepupūṣāṇasya pupūṣāṇayoḥ pupūṣāṇānām
Locativepupūṣāṇe pupūṣāṇayoḥ pupūṣāṇeṣu

Compound pupūṣāṇa -

Adverb -pupūṣāṇam -pupūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria