Conjugation tables of
avatṝ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
avatarāmi
avatarāvaḥ
avatarāmaḥ
Second
avatarasi
avatarathaḥ
avataratha
Third
avatarati
avatarataḥ
avataranti
Middle
Singular
Dual
Plural
First
avatare
avatarāvahe
avatarāmahe
Second
avatarase
avatarethe
avataradhve
Third
avatarate
avatarete
avatarante
Passive
Singular
Dual
Plural
First
avatīrye
avatīryāvahe
avatīryāmahe
Second
avatīryase
avatīryethe
avatīryadhve
Third
avatīryate
avatīryete
avatīryante
Imperfect
Active
Singular
Dual
Plural
First
āvataram
āvatarāva
āvatarāma
Second
āvataraḥ
āvataratam
āvatarata
Third
āvatarat
āvataratām
āvataran
Middle
Singular
Dual
Plural
First
āvatare
āvatarāvahi
āvatarāmahi
Second
āvatarathāḥ
āvatarethām
āvataradhvam
Third
āvatarata
āvataretām
āvataranta
Passive
Singular
Dual
Plural
First
āvatīrye
āvatīryāvahi
āvatīryāmahi
Second
āvatīryathāḥ
āvatīryethām
āvatīryadhvam
Third
āvatīryata
āvatīryetām
āvatīryanta
Optative
Active
Singular
Dual
Plural
First
avatareyam
avatareva
avatarema
Second
avatareḥ
avataretam
avatareta
Third
avataret
avataretām
avatareyuḥ
Middle
Singular
Dual
Plural
First
avatareya
avatarevahi
avataremahi
Second
avatarethāḥ
avatareyāthām
avataredhvam
Third
avatareta
avatareyātām
avatareran
Passive
Singular
Dual
Plural
First
avatīryeya
avatīryevahi
avatīryemahi
Second
avatīryethāḥ
avatīryeyāthām
avatīryedhvam
Third
avatīryeta
avatīryeyātām
avatīryeran
Imperative
Active
Singular
Dual
Plural
First
avatarāṇi
avatarāva
avatarāma
Second
avatara
avataratam
avatarata
Third
avataratu
avataratām
avatarantu
Middle
Singular
Dual
Plural
First
avatarai
avatarāvahai
avatarāmahai
Second
avatarasva
avatarethām
avataradhvam
Third
avataratām
avataretām
avatarantām
Passive
Singular
Dual
Plural
First
avatīryai
avatīryāvahai
avatīryāmahai
Second
avatīryasva
avatīryethām
avatīryadhvam
Third
avatīryatām
avatīryetām
avatīryantām
Future
Active
Singular
Dual
Plural
First
avatarīṣyāmi
avatariṣyāmi
avatarīṣyāvaḥ
avatariṣyāvaḥ
avatarīṣyāmaḥ
avatariṣyāmaḥ
Second
avatarīṣyasi
avatariṣyasi
avatarīṣyathaḥ
avatariṣyathaḥ
avatarīṣyatha
avatariṣyatha
Third
avatarīṣyati
avatariṣyati
avatarīṣyataḥ
avatariṣyataḥ
avatarīṣyanti
avatariṣyanti
Middle
Singular
Dual
Plural
First
avatarīṣye
avatariṣye
avatarīṣyāvahe
avatariṣyāvahe
avatarīṣyāmahe
avatariṣyāmahe
Second
avatarīṣyase
avatariṣyase
avatarīṣyethe
avatariṣyethe
avatarīṣyadhve
avatariṣyadhve
Third
avatarīṣyate
avatariṣyate
avatarīṣyete
avatariṣyete
avatarīṣyante
avatariṣyante
Future2
Active
Singular
Dual
Plural
First
avatarītāsmi
avataritāsmi
avatarītāsvaḥ
avataritāsvaḥ
avatarītāsmaḥ
avataritāsmaḥ
Second
avatarītāsi
avataritāsi
avatarītāsthaḥ
avataritāsthaḥ
avatarītāstha
avataritāstha
Third
avatarītā
avataritā
avatarītārau
avataritārau
avatarītāraḥ
avataritāraḥ
Perfect
Active
Singular
Dual
Plural
First
anavatāra
anavatara
anavatariva
anavatarima
Second
anavataritha
anavatarathuḥ
anavatara
Third
anavatāra
anavataratuḥ
anavataruḥ
Middle
Singular
Dual
Plural
First
anavatare
anavatarivahe
anavatarimahe
Second
anavatariṣe
anavatarāthe
anavataridhve
Third
anavatare
anavatarāte
anavatarire
Benedictive
Active
Singular
Dual
Plural
First
avatīryāsam
avatīryāsva
avatīryāsma
Second
avatīryāḥ
avatīryāstam
avatīryāsta
Third
avatīryāt
avatīryāstām
avatīryāsuḥ
Participles
Past Passive Participle
avatīrta
m.
n.
avatīrtā
f.
Past Active Participle
avatīrtavat
m.
n.
avatīrtavatī
f.
Present Active Participle
avatarat
m.
n.
avatarantī
f.
Present Middle Participle
avataramāṇa
m.
n.
avataramāṇā
f.
Present Passive Participle
avatīryamāṇa
m.
n.
avatīryamāṇā
f.
Future Active Participle
avatariṣyat
m.
n.
avatariṣyantī
f.
Future Active Participle
avatarīṣyat
m.
n.
avatarīṣyantī
f.
Future Middle Participle
avatarīṣyamāṇa
m.
n.
avatarīṣyamāṇā
f.
Future Middle Participle
avatariṣyamāṇa
m.
n.
avatariṣyamāṇā
f.
Future Passive Participle
avataritavya
m.
n.
avataritavyā
f.
Future Passive Participle
avatarītavya
m.
n.
avatarītavyā
f.
Future Passive Participle
avatārya
m.
n.
avatāryā
f.
Future Passive Participle
avataraṇīya
m.
n.
avataraṇīyā
f.
Perfect Active Participle
anavatarvas
m.
n.
anavataruṣī
f.
Perfect Middle Participle
anavatarāṇa
m.
n.
anavatarāṇā
f.
Indeclinable forms
Infinitive
avatarītum
Infinitive
avataritum
Absolutive
avatīrtvā
Absolutive
-avatīrya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024