Declension table of ?avatarantī

Deva

FeminineSingularDualPlural
Nominativeavatarantī avatarantyau avatarantyaḥ
Vocativeavataranti avatarantyau avatarantyaḥ
Accusativeavatarantīm avatarantyau avatarantīḥ
Instrumentalavatarantyā avatarantībhyām avatarantībhiḥ
Dativeavatarantyai avatarantībhyām avatarantībhyaḥ
Ablativeavatarantyāḥ avatarantībhyām avatarantībhyaḥ
Genitiveavatarantyāḥ avatarantyoḥ avatarantīnām
Locativeavatarantyām avatarantyoḥ avatarantīṣu

Compound avataranti - avatarantī -

Adverb -avataranti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria