Conjugation tables of ?sūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsūṣāmi sūṣāvaḥ sūṣāmaḥ
Secondsūṣasi sūṣathaḥ sūṣatha
Thirdsūṣati sūṣataḥ sūṣanti


MiddleSingularDualPlural
Firstsūṣe sūṣāvahe sūṣāmahe
Secondsūṣase sūṣethe sūṣadhve
Thirdsūṣate sūṣete sūṣante


PassiveSingularDualPlural
Firstsūṣye sūṣyāvahe sūṣyāmahe
Secondsūṣyase sūṣyethe sūṣyadhve
Thirdsūṣyate sūṣyete sūṣyante


Imperfect

ActiveSingularDualPlural
Firstasūṣam asūṣāva asūṣāma
Secondasūṣaḥ asūṣatam asūṣata
Thirdasūṣat asūṣatām asūṣan


MiddleSingularDualPlural
Firstasūṣe asūṣāvahi asūṣāmahi
Secondasūṣathāḥ asūṣethām asūṣadhvam
Thirdasūṣata asūṣetām asūṣanta


PassiveSingularDualPlural
Firstasūṣye asūṣyāvahi asūṣyāmahi
Secondasūṣyathāḥ asūṣyethām asūṣyadhvam
Thirdasūṣyata asūṣyetām asūṣyanta


Optative

ActiveSingularDualPlural
Firstsūṣeyam sūṣeva sūṣema
Secondsūṣeḥ sūṣetam sūṣeta
Thirdsūṣet sūṣetām sūṣeyuḥ


MiddleSingularDualPlural
Firstsūṣeya sūṣevahi sūṣemahi
Secondsūṣethāḥ sūṣeyāthām sūṣedhvam
Thirdsūṣeta sūṣeyātām sūṣeran


PassiveSingularDualPlural
Firstsūṣyeya sūṣyevahi sūṣyemahi
Secondsūṣyethāḥ sūṣyeyāthām sūṣyedhvam
Thirdsūṣyeta sūṣyeyātām sūṣyeran


Imperative

ActiveSingularDualPlural
Firstsūṣāṇi sūṣāva sūṣāma
Secondsūṣa sūṣatam sūṣata
Thirdsūṣatu sūṣatām sūṣantu


MiddleSingularDualPlural
Firstsūṣai sūṣāvahai sūṣāmahai
Secondsūṣasva sūṣethām sūṣadhvam
Thirdsūṣatām sūṣetām sūṣantām


PassiveSingularDualPlural
Firstsūṣyai sūṣyāvahai sūṣyāmahai
Secondsūṣyasva sūṣyethām sūṣyadhvam
Thirdsūṣyatām sūṣyetām sūṣyantām


Future

ActiveSingularDualPlural
Firstsūṣiṣyāmi sūṣiṣyāvaḥ sūṣiṣyāmaḥ
Secondsūṣiṣyasi sūṣiṣyathaḥ sūṣiṣyatha
Thirdsūṣiṣyati sūṣiṣyataḥ sūṣiṣyanti


MiddleSingularDualPlural
Firstsūṣiṣye sūṣiṣyāvahe sūṣiṣyāmahe
Secondsūṣiṣyase sūṣiṣyethe sūṣiṣyadhve
Thirdsūṣiṣyate sūṣiṣyete sūṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsūṣitāsmi sūṣitāsvaḥ sūṣitāsmaḥ
Secondsūṣitāsi sūṣitāsthaḥ sūṣitāstha
Thirdsūṣitā sūṣitārau sūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣūṣa suṣūṣiva suṣūṣima
Secondsuṣūṣitha suṣūṣathuḥ suṣūṣa
Thirdsuṣūṣa suṣūṣatuḥ suṣūṣuḥ


MiddleSingularDualPlural
Firstsuṣūṣe suṣūṣivahe suṣūṣimahe
Secondsuṣūṣiṣe suṣūṣāthe suṣūṣidhve
Thirdsuṣūṣe suṣūṣāte suṣūṣire


Benedictive

ActiveSingularDualPlural
Firstsūṣyāsam sūṣyāsva sūṣyāsma
Secondsūṣyāḥ sūṣyāstam sūṣyāsta
Thirdsūṣyāt sūṣyāstām sūṣyāsuḥ

Participles

Past Passive Participle
sūṣṭa m. n. sūṣṭā f.

Past Active Participle
sūṣṭavat m. n. sūṣṭavatī f.

Present Active Participle
sūṣat m. n. sūṣantī f.

Present Middle Participle
sūṣamāṇa m. n. sūṣamāṇā f.

Present Passive Participle
sūṣyamāṇa m. n. sūṣyamāṇā f.

Future Active Participle
sūṣiṣyat m. n. sūṣiṣyantī f.

Future Middle Participle
sūṣiṣyamāṇa m. n. sūṣiṣyamāṇā f.

Future Passive Participle
sūṣitavya m. n. sūṣitavyā f.

Future Passive Participle
sūṣya m. n. sūṣyā f.

Future Passive Participle
sūṣaṇīya m. n. sūṣaṇīyā f.

Perfect Active Participle
suṣūṣvas m. n. suṣūṣuṣī f.

Perfect Middle Participle
suṣūṣāṇa m. n. suṣūṣāṇā f.

Indeclinable forms

Infinitive
sūṣitum

Absolutive
sūṣṭvā

Absolutive
-sūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria