Declension table of ?sūṣantī

Deva

FeminineSingularDualPlural
Nominativesūṣantī sūṣantyau sūṣantyaḥ
Vocativesūṣanti sūṣantyau sūṣantyaḥ
Accusativesūṣantīm sūṣantyau sūṣantīḥ
Instrumentalsūṣantyā sūṣantībhyām sūṣantībhiḥ
Dativesūṣantyai sūṣantībhyām sūṣantībhyaḥ
Ablativesūṣantyāḥ sūṣantībhyām sūṣantībhyaḥ
Genitivesūṣantyāḥ sūṣantyoḥ sūṣantīnām
Locativesūṣantyām sūṣantyoḥ sūṣantīṣu

Compound sūṣanti - sūṣantī -

Adverb -sūṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria