Declension table of ?sūṣamāṇa

Deva

MasculineSingularDualPlural
Nominativesūṣamāṇaḥ sūṣamāṇau sūṣamāṇāḥ
Vocativesūṣamāṇa sūṣamāṇau sūṣamāṇāḥ
Accusativesūṣamāṇam sūṣamāṇau sūṣamāṇān
Instrumentalsūṣamāṇena sūṣamāṇābhyām sūṣamāṇaiḥ sūṣamāṇebhiḥ
Dativesūṣamāṇāya sūṣamāṇābhyām sūṣamāṇebhyaḥ
Ablativesūṣamāṇāt sūṣamāṇābhyām sūṣamāṇebhyaḥ
Genitivesūṣamāṇasya sūṣamāṇayoḥ sūṣamāṇānām
Locativesūṣamāṇe sūṣamāṇayoḥ sūṣamāṇeṣu

Compound sūṣamāṇa -

Adverb -sūṣamāṇam -sūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria