Declension table of ?sūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesūṣyamāṇā sūṣyamāṇe sūṣyamāṇāḥ
Vocativesūṣyamāṇe sūṣyamāṇe sūṣyamāṇāḥ
Accusativesūṣyamāṇām sūṣyamāṇe sūṣyamāṇāḥ
Instrumentalsūṣyamāṇayā sūṣyamāṇābhyām sūṣyamāṇābhiḥ
Dativesūṣyamāṇāyai sūṣyamāṇābhyām sūṣyamāṇābhyaḥ
Ablativesūṣyamāṇāyāḥ sūṣyamāṇābhyām sūṣyamāṇābhyaḥ
Genitivesūṣyamāṇāyāḥ sūṣyamāṇayoḥ sūṣyamāṇānām
Locativesūṣyamāṇāyām sūṣyamāṇayoḥ sūṣyamāṇāsu

Adverb -sūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria