Declension table of ?sūṣiṣyat

Deva

MasculineSingularDualPlural
Nominativesūṣiṣyan sūṣiṣyantau sūṣiṣyantaḥ
Vocativesūṣiṣyan sūṣiṣyantau sūṣiṣyantaḥ
Accusativesūṣiṣyantam sūṣiṣyantau sūṣiṣyataḥ
Instrumentalsūṣiṣyatā sūṣiṣyadbhyām sūṣiṣyadbhiḥ
Dativesūṣiṣyate sūṣiṣyadbhyām sūṣiṣyadbhyaḥ
Ablativesūṣiṣyataḥ sūṣiṣyadbhyām sūṣiṣyadbhyaḥ
Genitivesūṣiṣyataḥ sūṣiṣyatoḥ sūṣiṣyatām
Locativesūṣiṣyati sūṣiṣyatoḥ sūṣiṣyatsu

Compound sūṣiṣyat -

Adverb -sūṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria