Declension table of ?sūṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesūṣyamāṇaḥ sūṣyamāṇau sūṣyamāṇāḥ
Vocativesūṣyamāṇa sūṣyamāṇau sūṣyamāṇāḥ
Accusativesūṣyamāṇam sūṣyamāṇau sūṣyamāṇān
Instrumentalsūṣyamāṇena sūṣyamāṇābhyām sūṣyamāṇaiḥ sūṣyamāṇebhiḥ
Dativesūṣyamāṇāya sūṣyamāṇābhyām sūṣyamāṇebhyaḥ
Ablativesūṣyamāṇāt sūṣyamāṇābhyām sūṣyamāṇebhyaḥ
Genitivesūṣyamāṇasya sūṣyamāṇayoḥ sūṣyamāṇānām
Locativesūṣyamāṇe sūṣyamāṇayoḥ sūṣyamāṇeṣu

Compound sūṣyamāṇa -

Adverb -sūṣyamāṇam -sūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria