Declension table of ?sūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativesūṣaṇīyā sūṣaṇīye sūṣaṇīyāḥ
Vocativesūṣaṇīye sūṣaṇīye sūṣaṇīyāḥ
Accusativesūṣaṇīyām sūṣaṇīye sūṣaṇīyāḥ
Instrumentalsūṣaṇīyayā sūṣaṇīyābhyām sūṣaṇīyābhiḥ
Dativesūṣaṇīyāyai sūṣaṇīyābhyām sūṣaṇīyābhyaḥ
Ablativesūṣaṇīyāyāḥ sūṣaṇīyābhyām sūṣaṇīyābhyaḥ
Genitivesūṣaṇīyāyāḥ sūṣaṇīyayoḥ sūṣaṇīyānām
Locativesūṣaṇīyāyām sūṣaṇīyayoḥ sūṣaṇīyāsu

Adverb -sūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria