Declension table of ?sūṣat

Deva

MasculineSingularDualPlural
Nominativesūṣan sūṣantau sūṣantaḥ
Vocativesūṣan sūṣantau sūṣantaḥ
Accusativesūṣantam sūṣantau sūṣataḥ
Instrumentalsūṣatā sūṣadbhyām sūṣadbhiḥ
Dativesūṣate sūṣadbhyām sūṣadbhyaḥ
Ablativesūṣataḥ sūṣadbhyām sūṣadbhyaḥ
Genitivesūṣataḥ sūṣatoḥ sūṣatām
Locativesūṣati sūṣatoḥ sūṣatsu

Compound sūṣat -

Adverb -sūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria