Declension table of ?sūṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesūṣiṣyamāṇaḥ sūṣiṣyamāṇau sūṣiṣyamāṇāḥ
Vocativesūṣiṣyamāṇa sūṣiṣyamāṇau sūṣiṣyamāṇāḥ
Accusativesūṣiṣyamāṇam sūṣiṣyamāṇau sūṣiṣyamāṇān
Instrumentalsūṣiṣyamāṇena sūṣiṣyamāṇābhyām sūṣiṣyamāṇaiḥ sūṣiṣyamāṇebhiḥ
Dativesūṣiṣyamāṇāya sūṣiṣyamāṇābhyām sūṣiṣyamāṇebhyaḥ
Ablativesūṣiṣyamāṇāt sūṣiṣyamāṇābhyām sūṣiṣyamāṇebhyaḥ
Genitivesūṣiṣyamāṇasya sūṣiṣyamāṇayoḥ sūṣiṣyamāṇānām
Locativesūṣiṣyamāṇe sūṣiṣyamāṇayoḥ sūṣiṣyamāṇeṣu

Compound sūṣiṣyamāṇa -

Adverb -sūṣiṣyamāṇam -sūṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria