Declension table of ?sūṣṭavatī

Deva

FeminineSingularDualPlural
Nominativesūṣṭavatī sūṣṭavatyau sūṣṭavatyaḥ
Vocativesūṣṭavati sūṣṭavatyau sūṣṭavatyaḥ
Accusativesūṣṭavatīm sūṣṭavatyau sūṣṭavatīḥ
Instrumentalsūṣṭavatyā sūṣṭavatībhyām sūṣṭavatībhiḥ
Dativesūṣṭavatyai sūṣṭavatībhyām sūṣṭavatībhyaḥ
Ablativesūṣṭavatyāḥ sūṣṭavatībhyām sūṣṭavatībhyaḥ
Genitivesūṣṭavatyāḥ sūṣṭavatyoḥ sūṣṭavatīnām
Locativesūṣṭavatyām sūṣṭavatyoḥ sūṣṭavatīṣu

Compound sūṣṭavati - sūṣṭavatī -

Adverb -sūṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria