Declension table of ?suṣūṣvas

Deva

NeuterSingularDualPlural
Nominativesuṣūṣvat suṣūṣuṣī suṣūṣvāṃsi
Vocativesuṣūṣvat suṣūṣuṣī suṣūṣvāṃsi
Accusativesuṣūṣvat suṣūṣuṣī suṣūṣvāṃsi
Instrumentalsuṣūṣuṣā suṣūṣvadbhyām suṣūṣvadbhiḥ
Dativesuṣūṣuṣe suṣūṣvadbhyām suṣūṣvadbhyaḥ
Ablativesuṣūṣuṣaḥ suṣūṣvadbhyām suṣūṣvadbhyaḥ
Genitivesuṣūṣuṣaḥ suṣūṣuṣoḥ suṣūṣuṣām
Locativesuṣūṣuṣi suṣūṣuṣoḥ suṣūṣvatsu

Compound suṣūṣvat -

Adverb -suṣūṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria